Recent Post
राम शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमारामःरामौरामाःद्वितीयारामम्रामौरामान्तृतीयारामेणरामाभ्याम्रामैःचतुर्थीरामायरामाभ्याम्रामेभ्यःपंचमीरामात्रामाभ्याम्रामेभ्यःषष्ठीरामस्यरामयोःरामाणाम्सप्तमीरामेरामयोःरामेषुसम्बोधनहे राम!हे रामौ!हे रामाः!
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
अस्मद शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमाअहम्आवाम्वयम्द्वितीयामाम्आवाम्अस्मान्तृतीयामयाआवाभ्याम्अस्माभिःचर्तुथीमह्यम्आवाभ्याम्अस्मभ्यम्पन्चमीमत्आवाभ्याम्अस्मत्षष्ठीममआवयोःअस्माकम्सप्तमीमयिआवयोःअस्मासु
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती है जिसके व्याकरण …
नदी स्त्रीलिंगी शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमानदीनद्यौनद्यःद्वितीयानदीम्नद्यौनदीःतृतीयानद्यानदीभ्याम्नदीभिःचर्तुथीनद्यैनदीभ्याम्नदीभ्यःपन्चमीनद्याःनदीभ्याम्नदीभ्यःषष्ठीनद्याःनद्योःनदीनाम्सप्तमीनद्याम्नद्योःनदीषुसम्बोधननदीनद्यौनद्यः
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती है जिसके …
लता शब्दरूप | Lata Shabd Roop
विभक्तिएकवचनद्विवचनबहुवचनप्रथमालतालतेलताःद्वितीयालताम्लतेलताःतृतीयालतयालताभ्याम्लताभिःचर्तुथीलतायैलताभ्याम्लताभ्यःपन्चमीलतायाःलताभ्याम्लताभ्यःषष्ठीलतायाःलतयोःलतानाम्सप्तमीलतायाम्लतयोःलतासुसम्बोधनलतेलतेलताः
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
बालक शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमाबालकःबालकौबालकाःद्वितीयाबालकम्बालकौबलकानतृतीयाबाल्केनबालकाभ्याम्बालकैःचर्तुथीबालकायबालकाभ्याम्बालकेभ्यःपन्चमीबालकात्बालकाभ्याम्बालकेभ्यःषष्ठीबालकस्यबालकयोःबालकानाम्सप्तमीबालकेबालकयोःबालकेषुसम्बोधनहे बालक!हे बालकौ!हे बालकाः
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती है जिसके व्याकरण में अलग …
जोड़शब्द हे दोन किंवा अधिक शब्दांना एकत्र करुण बनवला जातो. परंतु त्या शब्दाचा अर्थ हा तयार होणाऱ्या शब्दापासून विभिन्न असू …
लिली एक सुंदर फूल है जिसे दुनिया भर में चौथे सबसे लोकप्रिय फूल के रूप में स्थान दिया गया है! लिली …
“समानार्थी शब्द” हे शब्द भिन्न संदर्भातील समान किंवा समान अर्थाच्या जवळ असलेले शब्द आहेत. “सोपे काम” किंवा “साधे कार्य” असे म्हणणे …
Web Stories
चिया सीड्स हे पौष्टिकतेने समृध्द “सुपरसीड्स” हे आता अनेक आरोग्याबाबत जागरूक घरांमध्ये मुख्य अन्नपदार्थ बनले …
राजन शब्दरूप | Rajan Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
राजा
राजानौ
राजानः
द्वितीया
राजानम्
राजानौ
राज्ञः
तृतीया
राज्ञा
राजभ्याम्
राजभिः
चतुर्थी
राज्ञे
राजभ्याम्
राजभ्यः
पंचमी
राज्ञः
राजभ्याम्
राजभ्यः
षष्ठी
राज्ञः
राज्ञोः
राज्ञाम्
सप्तमी
राज्ञि, राजनि
राज्ञोः
राजसु
सम्बोधन
हे राजन् !
हे राजानौ !
हे राजानः !
शब्दरूप क्या होते है …
LIST OF STATES AND THEIR ARCHIVES RECORDS along With their Location
जगत शब्दरूप | Jagat Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
जगत् / जगद्
जगती
जगन्ति
द्वितीया
जगत् / जगद्
जगती
जगन्ति
तृतीया
जगता
जगद्भ्याम्
जगद्भीः
चतुर्थी
जगते
जगद्भ्याम्
जगदभ्यः
पंचमी
जगतः
जगद्भ्याम्
जगदभ्यः
षष्ठी
जगतः
जगतोः
जगताम्
सप्तमी
जगति
जगतोः
जगत्सु
सम्बोधन
हे जगत् !
हे जगती !
हे जगन्ति !
शब्दरूप …
यूषमद शब्दरूप | Yushmad Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्वम्
युवाम्
यूयम्
द्वितीया
त्वाम्
युवाम्
युष्मान्
तृतीया
त्वाय
युवाभ्याम्
युस्माभिः
चर्तुथी
तुभ्यं
युवाभ्याम्
युष्मभ्यम्
पन्चमी
त्वत्
युवाभ्याम्
युष्मत्
षष्ठी
तव
युवयोः
युष्माकम्
सप्तमी
त्वयि
युवयोः
युष्मासु
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया …
मराठी स्वर वर्णमाला इंग्लिश मध्ये | Marathi Vowels in Englishअaआaaइiईeeउuऊooएeऐaiओoऔauअंamअःahमराठी व्यंजन इंग्लिश मध्ये | marathi Consonant in …