Recent Post
तत शब्दरूप | tat Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
तत्
ते
तानि
द्वितीया
तत्
ते
तानि
तृतीया
तेन
ताभ्याम्
तैः
चर्तुथी
तस्मै
ताभ्याम्
तेभ्यः
पन्चमी
तस्मात्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
देव शब्दरूप | dev Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
देवः
देवी
देवाः
द्वितीया
देवम्
देवौ
देवान्
तृतीया
देवेन
देवाभ्याम्
देवैः
चतुर्थी
देवाय
देवाभ्याम्
देवेभ्यः
पञ्चमी
देवात्
देवाभ्याम्
देवेभ्यः
षष्ठी
देवस्य
देवयोः
देवानाम्
सप्तमी
देवे
देवयोः
देवेषु
सम्बोधन
हे देव
हे देवौ
हे देवाः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा …
मतिः शब्दरूप | Mati Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
मतिः
मती
मतयः
द्वितीया
मतिम्
मती
मतीः
तृतीया
मत्या
मतिभ्याम्
मतिभिः
चतुर्थी
मत्यै, मतये
मतिभ्याम्
मतिभ्यः
पञ्चमी
मत्याः, मतेः
मतिभ्याम्
मतिभ्यः
षष्ठी
मत्याः, मतेः
मत्योः
मतीनाम्
सप्तमी
मत्याम्, मतौ
मत्योः
मतिषु
सम्बोधन
हे मते!
हे मती!
हे मतयः!
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई …
फल शब्दरूप | Fal Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
फलम्
फले
फलानि
द्वितीया
फलम्
फले
फलानि
तृतीया
फलेन
फलाभ्याम्
फलैः
चतुर्थी
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी
फलात्
फलाभ्याम्
फलेभ्यः
षष्ठी
फलस्य
फलयोः
फलानाम्
सप्तमी
फले
फलयोः
फलेषु
सम्बोधन
हे फल!
हे फले!
हे फलानि!
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई …
साधु शब्दरूप | Sadhu Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
साधु:
साधू
साधवः
द्वितीया
साधुम्
साधू
साधून्
तृतीया
साधुना
साधुभ्याम्
साधुभि:
चतुर्थी
साधवे
साधुभ्याम्
साधुभ्य:
पंचमी
साधो:
साधुभ्याम्
साधुभ्य:
षष्ठी
साधो:
साध्वो:
साधूनाम्
सप्तमी
साधौ
साध्वो:
साधुषु
सम्बोधन
हे साधो !
हे साधू !
हे साधवः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया …
यूषमद शब्दरूप | Yushmad Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्वम्
युवाम्
यूयम्
द्वितीया
त्वाम्
युवाम्
युष्मान्
तृतीया
त्वाय
युवाभ्याम्
युस्माभिः
चर्तुथी
तुभ्यं
युवाभ्याम्
युष्मभ्यम्
पन्चमी
त्वत्
युवाभ्याम्
युष्मत्
षष्ठी
तव
युवयोः
युष्माकम्
सप्तमी
त्वयि
युवयोः
युष्मासु
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती है …
बालिका शब्दरूप | Balika Shabd Roop
विभक्तिएकवचनद्विवचनबहुवचनप्रथमाबालिकाबालिकेबालिकाःद्वितीयाबालिकाम्बालिकेबालिकाःतृतीयाबलिकयाबालिकाभ्याम्बालिकाभिःचतुर्थीबालिकायैबालिकाभ्याम्बालिकाभ्यःपंचमीबालिकायाःबालिकाभ्याम्बालिकाभ्यःषष्ठीबालिकायाःबलिकयोःबालिकानाम्सप्तंमीबालिकायाम्बलिकयोःबालिकासुसम्बोधनबालिकेबालिकेबालिकाः
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
किम शब्दरूप | Kim Shabd Roop
विभक्तिएकवचनद्विवचनबहुवचनप्रथमाकाकेकाःद्वितीयाकाम्केकाःतृतीयाकयाकाभ्याम्काभिःचर्तुथीकस्यैकाभ्याम्काभ्यःपन्चमीकस्याःकाभ्याम्काभ्यःषष्ठीकस्याःकयोःकासाम्सप्तमीकस्याम्कयोःकासु
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
मुनि शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमामुनिःमुनीमुनयःद्वितीयामुनिम्मुनीमुनीन्तृतीयामुनिनामुनिभ्याम्मुनिभिःचतुर्थीमुनयेमुनिभ्याम्मुनिभ्यःपंचमीमुनेःमुनिभ्याम्मुनिभ्यःषष्ठीमुनेःमुन्योःमुनीनाम्सप्तमीमुनौमुन्योःमुनिषुसम्बोधनहे मुने!हे मुनी!हे मुनयः!
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द संरचनाएं बनती …
Web Stories
नामाच्या रूपामध्ये बदल होतो, त्याची दोन कारणे आपण पाहिली.
(१) लिंगभेदामुळे नामाच्या रूपात बदल होतो व …
गटात न बसणारा शब्द | Odd Man Out
(वेगळा शब्द है ठळक अक्षरात दाखवला आहे )
…
वृक्ष शब्दरूप | vruksh Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
वृक्षः
वृक्षौ
वृक्षाः
द्वितीया
वृक्षम्
वृक्षौ
वृक्षान्
तृतीया
वृक्षेण
वृक्षाभ्याम्
वृक्षैः
चतुर्थी
वृक्षाय
वृक्षाभ्याम्
वृक्षेभ्यः
पंचमी
वृक्षात् / वृक्षाद्
वृक्षाभ्याम्
वृक्षेभ्यः
षष्ठी
वृक्षस्य
वृक्षयोः
वृक्षाणाम्
सप्तमी
वृक्षे
वृक्षयोः
वृक्षेषु
सम्बोधन
हे वृक्ष!
हे वृक्षौ!
हे वृक्षाः!
शब्दरूप क्या होते है ?
संस्कृत में …
स्वतंत्रता ने केंद्रीय अभिलेखों के भंडार के लिए एक नए युग की शुरुआत की, जिसका …
लिली एक सुंदर फूल है जिसे दुनिया भर में चौथे सबसे लोकप्रिय फूल के रूप …
“समानार्थी शब्द” हे शब्द भिन्न संदर्भातील समान किंवा समान अर्थाच्या जवळ असलेले शब्द आहेत. “सोपे …