Recent Post
वृक्ष शब्दरूप | vruksh Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
वृक्षः
वृक्षौ
वृक्षाः
द्वितीया
वृक्षम्
वृक्षौ
वृक्षान्
तृतीया
वृक्षेण
वृक्षाभ्याम्
वृक्षैः
चतुर्थी
वृक्षाय
वृक्षाभ्याम्
वृक्षेभ्यः
पंचमी
वृक्षात् / वृक्षाद्
वृक्षाभ्याम्
वृक्षेभ्यः
षष्ठी
वृक्षस्य
वृक्षयोः
वृक्षाणाम्
सप्तमी
वृक्षे
वृक्षयोः
वृक्षेषु
सम्बोधन
हे वृक्ष!
हे वृक्षौ!
हे वृक्षाः!
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा …
भवत शब्दरूप | Bhavat Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
भवान्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु
सम्बोधन
हे भवन
हे भवन्तौ
हे भवन्तः
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई …
राजन शब्दरूप | Rajan Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
राजा
राजानौ
राजानः
द्वितीया
राजानम्
राजानौ
राज्ञः
तृतीया
राज्ञा
राजभ्याम्
राजभिः
चतुर्थी
राज्ञे
राजभ्याम्
राजभ्यः
पंचमी
राज्ञः
राजभ्याम्
राजभ्यः
षष्ठी
राज्ञः
राज्ञोः
राज्ञाम्
सप्तमी
राज्ञि, राजनि
राज्ञोः
राजसु
सम्बोधन
हे राजन् !
हे राजानौ !
हे राजानः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और …
पुस्तक शब्दरूप | Pustak Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
पुस्तकम्
पुस्तके
पुस्तकानि
द्वितीया
पुस्तकम्
पुस्तके
पुस्तकानि
तृतीया
पुस्तकेन
पुस्तकाभ्याम्
पुस्तकैः
चतुर्थी
पुस्तकाय
पुस्तकाभ्याम्
पुस्तकेभ्यः
पंचमी
पुस्तकात्
पुस्तकाभ्याम्
पुस्तकेभ्यः
षष्ठी
पुस्तकस्य
पुस्तकयोः
पुस्तकानाम्
सप्तमी
पुस्तके
पुस्तकयोः
पुस्तकेषु
सम्बोधन
हे पुस्तकम् !
हे पुस्तके !
हे पुस्तकानि !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया …
माता शब्दरूप | mata Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
माता
मातरौ
मातरः
द्वितीया
मातरम्
मातरी
मातृः
तृतीया
मात्रा
मातृभ्याम्
मातृभिः
चतुर्थी
मात्रे
मातृभ्याम्
मातृभ्यः
पञ्चमी
मातुः
मातृभ्याम्
मातृभ्यः
षष्ठी
मातुः
मात्रोः
मातृणाम्
सप्तमी
मातरि
मात्रोः
मातृषु
सम्बोधन
हे मातः!
हे मातरौ!
हे मातरः!
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा कई शब्द …
भानु शब्दरूप | Bhanu Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
भानुः
भानू
भानवः
द्वितीया
भानुम्
भानू
भानून्
तृतीया
भानुना
भानुभ्याम्
भानुभिः
चतुर्थी
भानवे
भानुभ्याम्
भानुभ्यः
पंचमी
भानोः
भानुभ्याम्
भानुभ्यः
षष्ठी
भानोः
भान्वोः
भानूनाम्
सप्तमी
भानौ
भान्वोः
भानुषु
सम्बोधन
हे भानो !
हे भानू !
हे भानवः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा …
हरि शब्दरूप | Hari Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
हरिः
हरी
हरयः
द्वितीया
हरिं
हरी
हरीन्
तृतीया
हरिणा
हरिभ्याम्
हरिभिः
चतुर्थी
हरये
हरिभ्याम्
हरिभ्यः
पंचमी
हरेः
हरिभ्याम्
हरिभ्यः
षष्ठी
हरेः
हर्योः
हरीणां
सप्तमी
हरौ
हर्योः
हरिषु
सम्बोधन
हे हरे !
हे हरी !
हे हरयः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और …
पिता शब्दरूप | Pita Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
पिता
पितरौ
पितरः
द्वितीया
पितरम्
पितरौ
पितृन्
तृतीया
पित्रा
पितृभ्याम्
पितृभि
चतुर्थी
पित्रे
पितृभ्याम्
पितृभ्यः
पंचमी
पितुः
पितृभ्याम्
पितृभ्यः
षष्ठी
पितुः
पित्रोः
पितृणाम्
सप्तमी
पितरि
पित्रोः
पितृषु
सम्बोधन
हे पितः !
हे पितरौ !
हे पितरः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और …
गुरु शब्दरूप | Guru Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
गुरुः
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पंचमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरुणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु
सम्बोधन
हे गुरो !
हे गुरू !
हे गुरवः !
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और …
Web Stories
जोड़शब्द हे दोन किंवा अधिक शब्दांना एकत्र करुण बनवला जातो. परंतु त्या शब्दाचा अर्थ …
नदी स्त्रीलिंगी शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमानदीनद्यौनद्यःद्वितीयानदीम्नद्यौनदीःतृतीयानद्यानदीभ्याम्नदीभिःचर्तुथीनद्यैनदीभ्याम्नदीभ्यःपन्चमीनद्याःनदीभ्याम्नदीभ्यःषष्ठीनद्याःनद्योःनदीनाम्सप्तमीनद्याम्नद्योःनदीषुसम्बोधननदीनद्यौनद्यः
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और क्रिया द्वारा …
मुनि शब्दरूप
विभक्तिएकवचनद्विवचनबहुवचनप्रथमामुनिःमुनीमुनयःद्वितीयामुनिम्मुनीमुनीन्तृतीयामुनिनामुनिभ्याम्मुनिभिःचतुर्थीमुनयेमुनिभ्याम्मुनिभ्यःपंचमीमुनेःमुनिभ्याम्मुनिभ्यःषष्ठीमुनेःमुन्योःमुनीनाम्सप्तमीमुनौमुन्योःमुनिषुसम्बोधनहे मुने!हे मुनी!हे मुनयः!
शब्दरूप क्या होते है ?
संस्कृत में संज्ञा, सर्वनाम, विशेषण और …
The vast expansion of its operations since its independence and the advancements that it has …
गुरु शब्दरूप | Guru Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
गुरुः
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरून्
तृतीया
गुरुणा
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पंचमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरुणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु
सम्बोधन
हे गुरो !
हे गुरू !
हे गुरवः !
शब्दरूप क्या होते है …
हनुमान चालीसा |Hanuman Chalisa in Marathi
Lyrics of Hanuman Chalisa
दोहा
श्री गुरु चरण सरोज रज निजमन मुकुर …